- पणः _paṇḥ
- पणः 1 Playing with dice or for a stake.-2 A game played for a stake, bet, wager; सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् Y.2.18; दमयन्त्याः पणः साधुर्वर्तताम् Mb.-3 The thing staked.-4 A condition, compact, agreement; संधिं करोतु भवतां नृपतिः पणेन Ve.1.15; 'a stipulation, treaty'; H.4.118,119.-5 Wages, hire.-6 Reward.-7 A sum in coins or shells.-8 A particular coin equal in value to 8 cowries; अशीतिभिर्वराटकैः पण इत्यभिधीयते; ततो$रिसैन्या- दानीतान् सौवर्णान् राजतान् पणान् Śiva B.23.3.-9 Price.-1 Wealth, property; आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनुषो यदि नाकरिष्यत् Mv.1.27.-11 A commodity for sale.-12 Business, transaction; निरस्य समयं सर्वे पणो$स्माकं भविष्यति Mb.3.7.9.-13 A shop.-14 A seller, vendor.-15 A distiller.-16 A house.-17 Expense of an expedition.-18 A handful of anything.-19 An epithet of Viṣṇu.-Comp. -अङ्गना, -स्त्री a prostitute, harlot; शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः Mk.8.33.-अयः Acquisition of profit; न चोपलेभे वणिजां पणायान् Bk.3.27.-अर्पणम् making an agreement, a contract.-कर्मन् n. A solemn contract; पणकर्मणा संहितान् अपसर्पान् Kau. A.1.14.-क्रिया Putting in a stake, contest for.-ग्रन्थिः a market, fair.-बन्धः 1 making a treaty of peace (संधि); पणबन्धमुखान् गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् R.8.21;1.86.-2 an agreement, stipulation (यदि भवानिदं कुर्यात्तर्हीदमहं भवते दास्यामीति समयकरणं पणबन्धः Manoramā).
Sanskrit-English dictionary. 2013.