पणः _paṇḥ

पणः _paṇḥ
पणः 1 Playing with dice or for a stake.
-2 A game played for a stake, bet, wager; सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् Y.2.18; दमयन्त्याः पणः साधुर्वर्तताम् Mb.
-3 The thing staked.
-4 A condition, compact, agreement; संधिं करोतु भवतां नृपतिः पणेन Ve.1.15; 'a stipulation, treaty'; H.4.118,119.
-5 Wages, hire.
-6 Reward.
-7 A sum in coins or shells.
-8 A particular coin equal in value to 8 cowries; अशीतिभिर्वराटकैः पण इत्यभिधीयते; ततो$रिसैन्या- दानीतान् सौवर्णान् राजतान् पणान् Śiva B.23.3.
-9 Price.
-1 Wealth, property; आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनुषो यदि नाकरिष्यत् Mv.1.27.
-11 A commodity for sale.
-12 Business, transaction; निरस्य समयं सर्वे पणो$स्माकं भविष्यति Mb.3.7.9.
-13 A shop.
-14 A seller, vendor.
-15 A distiller.
-16 A house.
-17 Expense of an expedition.
-18 A handful of anything.
-19 An epithet of Viṣṇu.
-Comp. -अङ्गना, -स्त्री a prostitute, harlot; शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः Mk.8.33.
-अयः Acquisition of profit; न चोपलेभे वणिजां पणायान् Bk.3.27.
-अर्पणम् making an agreement, a contract.
-कर्मन् n. A solemn contract; पणकर्मणा संहितान् अपसर्पान् Kau. A.1.14.
-क्रिया Putting in a stake, contest for.
-ग्रन्थिः a market, fair.
-बन्धः 1 making a treaty of peace (संधि); पणबन्धमुखान् गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् R.8.21;1.86.
-2 an agreement, stipulation (यदि भवानिदं कुर्यात्तर्हीदमहं भवते दास्यामीति समयकरणं पणबन्धः Manoramā).

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”